A 977-16 (Svarūpākhya)Kālīstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/16
Title: (Svarūpākhya)Kālīstotra
Dimensions: 28.8 x 12.2 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/42
Remarks:
Reel No. A 977-16 Inventory No. 80597
Title Svarūpākhyakālīstotra
Remarks ascribed to Vīratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, Thyasaphu
State complete
Size 28.8 x 12.2 cm
Lines per Folio 5
Place of Deposit NAK
Accession No. 3/42
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīkālikāyai namaḥ || ||
karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ
bījan te mātaretat tripuraharavadhu triḥkṛtaṃ ye japanti ||
teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ
svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (exp. 1t, 1–4)
End
kuraṃgākṣīvṛndaṃ tamanusarati premataralaṃ
vaśas tasya kṣoṇīpatir api kuverapratinidhiḥ ||
ripuḥ kārāgāraṃ kalayati ca tat kelikalayā ||
ciraṃjīvanmukta (!) prabhavati sabhaktaḥ pratijanuḥ || || 22 || (exp. 6t, 5–6b, 2)
Colophon
iti te kathitaṃ stotraṃ sarvasiddhipradāyakam || etaj jñātvā dakṣiṇāntāṃ paraṃ jānāti nānyathā || 23 || iti śrīvīratantre paramarahasye svarūpākhyaṃ śrīkālīstotraṃ samāptam || śubham || (exp. 6b, 2–4)
Microfilm Details
Reel No. A 977/16
Date of Filming 20-01-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 26-11-2004
Bibliography