A 977-16 (Svarūpākhya)Kālīstotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/16
Title: (Svarūpākhya)Kālīstotra
Dimensions: 28.8 x 12.2 cm x 6 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/42
Remarks:


Reel No. A 977-16 Inventory No. 80597

Title Svarūpākhyakālīstotra

Remarks ascribed to Vīratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, Thyasaphu

State complete

Size 28.8 x 12.2 cm

Lines per Folio 5

Place of Deposit NAK

Accession No. 3/42

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkālikāyai namaḥ || ||

karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījan te mātaretat tripuraharavadhu triḥkṛtaṃ ye japanti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām || 1 || (exp. 1t, 1–4)

End

kuraṃgākṣīvṛndaṃ tamanusarati premataralaṃ

vaśas tasya kṣoṇīpatir api kuverapratinidhiḥ ||

ripuḥ kārāgāraṃ kalayati ca tat kelikalayā ||

ciraṃjīvanmukta (!) prabhavati sabhaktaḥ pratijanuḥ || || 22 || (exp. 6t, 5–6b, 2)

Colophon

iti te kathitaṃ stotraṃ sarvasiddhipradāyakam || etaj jñātvā dakṣiṇāntāṃ paraṃ jānāti nānyathā || 23 || iti śrīvīratantre paramarahasye svarūpākhyaṃ śrīkālīstotraṃ samāptam || śubham || (exp. 6b, 2–4)

Microfilm Details

Reel No. A 977/16

Date of Filming 20-01-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-11-2004

Bibliography